A 331-6 Padmapurāṇa

Manuscript culture infobox

Filmed in: A 331/6
Title: Padmapurāṇa
Dimensions: 35.5 x 10 cm x 26 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1585
Remarks:

Reel No. A 331/6

Inventory No. 42179

Title Kārttikamāhātmya

Remarks assigned to the Padmapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.5 x 10 cm

Binding Hole

Folios 26

Lines per Folio 9

Foliation figures in the middle right-hand margin of thevesro

Scribe Rājadaivajña -Vṛṣabhadhvaja

Date of Copying [NS] 821

Place of Deposit NAK

Accession No. 4/1585

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmad bhagavate vāsudevāya ||

śrīgaṇeśāya namaḥ ||

śriyaḥpatim athāmantrya gate devarṣisattamaḥ (!) |
harṣotphullānanā śatyā, (!) vāsudevam athāvravīt ||

dhanyāsmi kṛtakṛtyāsmi sapha(2)laṃ jīvitaṃ ca me |
majjannani nidānau ca dhanyau tau pitarau mama ||

yo māṃ trailokyasubhagāṃ janayāmāsatur dhruvaṃ |
ṣoḍaśastrīsahasrāṇāṃ, vallabhāhaṃ yatas tava ||

yasmān mayādipuruṣaḥ kalpa(3)vṛkṣasamanvitaḥ |
yathoktavidhinā samyag nāradāya samarppitaḥ || (fol. 1v1–3)

End

yo 'śvastham arccayed devam udakena samantataḥ |
kulānām ayutan tena tāritaṃ syān na saṃśayaḥ ||

alakṣmīḥ kālakārṇṇī (!) ca duḥsvapnaṃ durvvicinti(5)taṃ |
aśvasthatarpaṇṇāt tatra sarvvaduḥkhaṃ vilīyate ||

tarpyatāḥ (!) pitaras tena viṣṇus tena sam arccitaḥ |
yo 'śvatthaṃ arccayad devaṃ grahas (!) tenaiva pūjitāḥ || (fol. 26v4–5)

Colophon

iti śrīpadmapurāṇe kārttikamāhātmye kṛṣṇasa(6)tyabhāmāsamvādannāmaikonatriṃśo 'dhyāyaḥ samāptaṃ || 29 ||    ||

yādṛśaṃ pustakaṃ...nadīyateti ||    ||

śrīsamvat 821 āśvina(7)māsi śuklapakṣe śrīmahānavamyāntithau, utrāṣāḍha (!) praśravaṇanakṣetre, dhṛtiyoge, caṃdravāsare, asmindine śrīgaurīśaṃkarākhya brāhmaṇāya rājadaivajñavṛṣabhadhvajākhyena likhitvā dattaṃ || śubhaṃ ||
(fol. 26v5–7)

Microfilm Details

Reel No. A 331/6

Date of Filming 26-04-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 3, two exposures of fol. 4v–5r, 16v–17r, 17v–18r, 22v–23r, 23v–24r, 24v–25r three exposures of fol. 14v–15r,

Catalogued by JU/MS

Date 09-05-2006